| Singular | Dual | Plural |
Nominativo |
प्रज्ञापारमितासूत्रम्
prajñāpāramitāsūtram
|
प्रज्ञापारमितासूत्रे
prajñāpāramitāsūtre
|
प्रज्ञापारमितासूत्राणि
prajñāpāramitāsūtrāṇi
|
Vocativo |
प्रज्ञापारमितासूत्र
prajñāpāramitāsūtra
|
प्रज्ञापारमितासूत्रे
prajñāpāramitāsūtre
|
प्रज्ञापारमितासूत्राणि
prajñāpāramitāsūtrāṇi
|
Acusativo |
प्रज्ञापारमितासूत्रम्
prajñāpāramitāsūtram
|
प्रज्ञापारमितासूत्रे
prajñāpāramitāsūtre
|
प्रज्ञापारमितासूत्राणि
prajñāpāramitāsūtrāṇi
|
Instrumental |
प्रज्ञापारमितासूत्रेण
prajñāpāramitāsūtreṇa
|
प्रज्ञापारमितासूत्राभ्याम्
prajñāpāramitāsūtrābhyām
|
प्रज्ञापारमितासूत्रैः
prajñāpāramitāsūtraiḥ
|
Dativo |
प्रज्ञापारमितासूत्राय
prajñāpāramitāsūtrāya
|
प्रज्ञापारमितासूत्राभ्याम्
prajñāpāramitāsūtrābhyām
|
प्रज्ञापारमितासूत्रेभ्यः
prajñāpāramitāsūtrebhyaḥ
|
Ablativo |
प्रज्ञापारमितासूत्रात्
prajñāpāramitāsūtrāt
|
प्रज्ञापारमितासूत्राभ्याम्
prajñāpāramitāsūtrābhyām
|
प्रज्ञापारमितासूत्रेभ्यः
prajñāpāramitāsūtrebhyaḥ
|
Genitivo |
प्रज्ञापारमितासूत्रस्य
prajñāpāramitāsūtrasya
|
प्रज्ञापारमितासूत्रयोः
prajñāpāramitāsūtrayoḥ
|
प्रज्ञापारमितासूत्राणाम्
prajñāpāramitāsūtrāṇām
|
Locativo |
प्रज्ञापारमितासूत्रे
prajñāpāramitāsūtre
|
प्रज्ञापारमितासूत्रयोः
prajñāpāramitāsūtrayoḥ
|
प्रज्ञापारमितासूत्रेषु
prajñāpāramitāsūtreṣu
|