Sanskrit tools

Sanskrit declension


Declension of प्रज्ञापेता prajñāpetā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञापेता prajñāpetā
प्रज्ञापेते prajñāpete
प्रज्ञापेताः prajñāpetāḥ
Vocative प्रज्ञापेते prajñāpete
प्रज्ञापेते prajñāpete
प्रज्ञापेताः prajñāpetāḥ
Accusative प्रज्ञापेताम् prajñāpetām
प्रज्ञापेते prajñāpete
प्रज्ञापेताः prajñāpetāḥ
Instrumental प्रज्ञापेतया prajñāpetayā
प्रज्ञापेताभ्याम् prajñāpetābhyām
प्रज्ञापेताभिः prajñāpetābhiḥ
Dative प्रज्ञापेतायै prajñāpetāyai
प्रज्ञापेताभ्याम् prajñāpetābhyām
प्रज्ञापेताभ्यः prajñāpetābhyaḥ
Ablative प्रज्ञापेतायाः prajñāpetāyāḥ
प्रज्ञापेताभ्याम् prajñāpetābhyām
प्रज्ञापेताभ्यः prajñāpetābhyaḥ
Genitive प्रज्ञापेतायाः prajñāpetāyāḥ
प्रज्ञापेतयोः prajñāpetayoḥ
प्रज्ञापेतानाम् prajñāpetānām
Locative प्रज्ञापेतायाम् prajñāpetāyām
प्रज्ञापेतयोः prajñāpetayoḥ
प्रज्ञापेतासु prajñāpetāsu