| Singular | Dual | Plural |
Nominativo |
प्रज्ञापेता
prajñāpetā
|
प्रज्ञापेते
prajñāpete
|
प्रज्ञापेताः
prajñāpetāḥ
|
Vocativo |
प्रज्ञापेते
prajñāpete
|
प्रज्ञापेते
prajñāpete
|
प्रज्ञापेताः
prajñāpetāḥ
|
Acusativo |
प्रज्ञापेताम्
prajñāpetām
|
प्रज्ञापेते
prajñāpete
|
प्रज्ञापेताः
prajñāpetāḥ
|
Instrumental |
प्रज्ञापेतया
prajñāpetayā
|
प्रज्ञापेताभ्याम्
prajñāpetābhyām
|
प्रज्ञापेताभिः
prajñāpetābhiḥ
|
Dativo |
प्रज्ञापेतायै
prajñāpetāyai
|
प्रज्ञापेताभ्याम्
prajñāpetābhyām
|
प्रज्ञापेताभ्यः
prajñāpetābhyaḥ
|
Ablativo |
प्रज्ञापेतायाः
prajñāpetāyāḥ
|
प्रज्ञापेताभ्याम्
prajñāpetābhyām
|
प्रज्ञापेताभ्यः
prajñāpetābhyaḥ
|
Genitivo |
प्रज्ञापेतायाः
prajñāpetāyāḥ
|
प्रज्ञापेतयोः
prajñāpetayoḥ
|
प्रज्ञापेतानाम्
prajñāpetānām
|
Locativo |
प्रज्ञापेतायाम्
prajñāpetāyām
|
प्रज्ञापेतयोः
prajñāpetayoḥ
|
प्रज्ञापेतासु
prajñāpetāsu
|