Sanskrit tools

Sanskrit declension


Declension of प्रज्ञाप्रकाश prajñāprakāśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञाप्रकाशः prajñāprakāśaḥ
प्रज्ञाप्रकाशौ prajñāprakāśau
प्रज्ञाप्रकाशाः prajñāprakāśāḥ
Vocative प्रज्ञाप्रकाश prajñāprakāśa
प्रज्ञाप्रकाशौ prajñāprakāśau
प्रज्ञाप्रकाशाः prajñāprakāśāḥ
Accusative प्रज्ञाप्रकाशम् prajñāprakāśam
प्रज्ञाप्रकाशौ prajñāprakāśau
प्रज्ञाप्रकाशान् prajñāprakāśān
Instrumental प्रज्ञाप्रकाशेन prajñāprakāśena
प्रज्ञाप्रकाशाभ्याम् prajñāprakāśābhyām
प्रज्ञाप्रकाशैः prajñāprakāśaiḥ
Dative प्रज्ञाप्रकाशाय prajñāprakāśāya
प्रज्ञाप्रकाशाभ्याम् prajñāprakāśābhyām
प्रज्ञाप्रकाशेभ्यः prajñāprakāśebhyaḥ
Ablative प्रज्ञाप्रकाशात् prajñāprakāśāt
प्रज्ञाप्रकाशाभ्याम् prajñāprakāśābhyām
प्रज्ञाप्रकाशेभ्यः prajñāprakāśebhyaḥ
Genitive प्रज्ञाप्रकाशस्य prajñāprakāśasya
प्रज्ञाप्रकाशयोः prajñāprakāśayoḥ
प्रज्ञाप्रकाशानाम् prajñāprakāśānām
Locative प्रज्ञाप्रकाशे prajñāprakāśe
प्रज्ञाप्रकाशयोः prajñāprakāśayoḥ
प्रज्ञाप्रकाशेषु prajñāprakāśeṣu