| Singular | Dual | Plural |
Nominativo |
प्रज्ञाप्रकाशः
prajñāprakāśaḥ
|
प्रज्ञाप्रकाशौ
prajñāprakāśau
|
प्रज्ञाप्रकाशाः
prajñāprakāśāḥ
|
Vocativo |
प्रज्ञाप्रकाश
prajñāprakāśa
|
प्रज्ञाप्रकाशौ
prajñāprakāśau
|
प्रज्ञाप्रकाशाः
prajñāprakāśāḥ
|
Acusativo |
प्रज्ञाप्रकाशम्
prajñāprakāśam
|
प्रज्ञाप्रकाशौ
prajñāprakāśau
|
प्रज्ञाप्रकाशान्
prajñāprakāśān
|
Instrumental |
प्रज्ञाप्रकाशेन
prajñāprakāśena
|
प्रज्ञाप्रकाशाभ्याम्
prajñāprakāśābhyām
|
प्रज्ञाप्रकाशैः
prajñāprakāśaiḥ
|
Dativo |
प्रज्ञाप्रकाशाय
prajñāprakāśāya
|
प्रज्ञाप्रकाशाभ्याम्
prajñāprakāśābhyām
|
प्रज्ञाप्रकाशेभ्यः
prajñāprakāśebhyaḥ
|
Ablativo |
प्रज्ञाप्रकाशात्
prajñāprakāśāt
|
प्रज्ञाप्रकाशाभ्याम्
prajñāprakāśābhyām
|
प्रज्ञाप्रकाशेभ्यः
prajñāprakāśebhyaḥ
|
Genitivo |
प्रज्ञाप्रकाशस्य
prajñāprakāśasya
|
प्रज्ञाप्रकाशयोः
prajñāprakāśayoḥ
|
प्रज्ञाप्रकाशानाम्
prajñāprakāśānām
|
Locativo |
प्रज्ञाप्रकाशे
prajñāprakāśe
|
प्रज्ञाप्रकाशयोः
prajñāprakāśayoḥ
|
प्रज्ञाप्रकाशेषु
prajñāprakāśeṣu
|