Sanskrit tools

Sanskrit declension


Declension of प्रज्ञाभद्र prajñābhadra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञाभद्रः prajñābhadraḥ
प्रज्ञाभद्रौ prajñābhadrau
प्रज्ञाभद्राः prajñābhadrāḥ
Vocative प्रज्ञाभद्र prajñābhadra
प्रज्ञाभद्रौ prajñābhadrau
प्रज्ञाभद्राः prajñābhadrāḥ
Accusative प्रज्ञाभद्रम् prajñābhadram
प्रज्ञाभद्रौ prajñābhadrau
प्रज्ञाभद्रान् prajñābhadrān
Instrumental प्रज्ञाभद्रेण prajñābhadreṇa
प्रज्ञाभद्राभ्याम् prajñābhadrābhyām
प्रज्ञाभद्रैः prajñābhadraiḥ
Dative प्रज्ञाभद्राय prajñābhadrāya
प्रज्ञाभद्राभ्याम् prajñābhadrābhyām
प्रज्ञाभद्रेभ्यः prajñābhadrebhyaḥ
Ablative प्रज्ञाभद्रात् prajñābhadrāt
प्रज्ञाभद्राभ्याम् prajñābhadrābhyām
प्रज्ञाभद्रेभ्यः prajñābhadrebhyaḥ
Genitive प्रज्ञाभद्रस्य prajñābhadrasya
प्रज्ञाभद्रयोः prajñābhadrayoḥ
प्रज्ञाभद्राणाम् prajñābhadrāṇām
Locative प्रज्ञाभद्रे prajñābhadre
प्रज्ञाभद्रयोः prajñābhadrayoḥ
प्रज्ञाभद्रेषु prajñābhadreṣu