| Singular | Dual | Plural |
Nominativo |
प्रज्ञाभद्रः
prajñābhadraḥ
|
प्रज्ञाभद्रौ
prajñābhadrau
|
प्रज्ञाभद्राः
prajñābhadrāḥ
|
Vocativo |
प्रज्ञाभद्र
prajñābhadra
|
प्रज्ञाभद्रौ
prajñābhadrau
|
प्रज्ञाभद्राः
prajñābhadrāḥ
|
Acusativo |
प्रज्ञाभद्रम्
prajñābhadram
|
प्रज्ञाभद्रौ
prajñābhadrau
|
प्रज्ञाभद्रान्
prajñābhadrān
|
Instrumental |
प्रज्ञाभद्रेण
prajñābhadreṇa
|
प्रज्ञाभद्राभ्याम्
prajñābhadrābhyām
|
प्रज्ञाभद्रैः
prajñābhadraiḥ
|
Dativo |
प्रज्ञाभद्राय
prajñābhadrāya
|
प्रज्ञाभद्राभ्याम्
prajñābhadrābhyām
|
प्रज्ञाभद्रेभ्यः
prajñābhadrebhyaḥ
|
Ablativo |
प्रज्ञाभद्रात्
prajñābhadrāt
|
प्रज्ञाभद्राभ्याम्
prajñābhadrābhyām
|
प्रज्ञाभद्रेभ्यः
prajñābhadrebhyaḥ
|
Genitivo |
प्रज्ञाभद्रस्य
prajñābhadrasya
|
प्रज्ञाभद्रयोः
prajñābhadrayoḥ
|
प्रज्ञाभद्राणाम्
prajñābhadrāṇām
|
Locativo |
प्रज्ञाभद्रे
prajñābhadre
|
प्रज्ञाभद्रयोः
prajñābhadrayoḥ
|
प्रज्ञाभद्रेषु
prajñābhadreṣu
|