Sanskrit tools

Sanskrit declension


Declension of प्रज्ञामय prajñāmaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञामयम् prajñāmayam
प्रज्ञामये prajñāmaye
प्रज्ञामयानि prajñāmayāni
Vocative प्रज्ञामय prajñāmaya
प्रज्ञामये prajñāmaye
प्रज्ञामयानि prajñāmayāni
Accusative प्रज्ञामयम् prajñāmayam
प्रज्ञामये prajñāmaye
प्रज्ञामयानि prajñāmayāni
Instrumental प्रज्ञामयेन prajñāmayena
प्रज्ञामयाभ्याम् prajñāmayābhyām
प्रज्ञामयैः prajñāmayaiḥ
Dative प्रज्ञामयाय prajñāmayāya
प्रज्ञामयाभ्याम् prajñāmayābhyām
प्रज्ञामयेभ्यः prajñāmayebhyaḥ
Ablative प्रज्ञामयात् prajñāmayāt
प्रज्ञामयाभ्याम् prajñāmayābhyām
प्रज्ञामयेभ्यः prajñāmayebhyaḥ
Genitive प्रज्ञामयस्य prajñāmayasya
प्रज्ञामययोः prajñāmayayoḥ
प्रज्ञामयानाम् prajñāmayānām
Locative प्रज्ञामये prajñāmaye
प्रज्ञामययोः prajñāmayayoḥ
प्रज्ञामयेषु prajñāmayeṣu