| Singular | Dual | Plural |
Nominativo |
प्रज्ञामयम्
prajñāmayam
|
प्रज्ञामये
prajñāmaye
|
प्रज्ञामयानि
prajñāmayāni
|
Vocativo |
प्रज्ञामय
prajñāmaya
|
प्रज्ञामये
prajñāmaye
|
प्रज्ञामयानि
prajñāmayāni
|
Acusativo |
प्रज्ञामयम्
prajñāmayam
|
प्रज्ञामये
prajñāmaye
|
प्रज्ञामयानि
prajñāmayāni
|
Instrumental |
प्रज्ञामयेन
prajñāmayena
|
प्रज्ञामयाभ्याम्
prajñāmayābhyām
|
प्रज्ञामयैः
prajñāmayaiḥ
|
Dativo |
प्रज्ञामयाय
prajñāmayāya
|
प्रज्ञामयाभ्याम्
prajñāmayābhyām
|
प्रज्ञामयेभ्यः
prajñāmayebhyaḥ
|
Ablativo |
प्रज्ञामयात्
prajñāmayāt
|
प्रज्ञामयाभ्याम्
prajñāmayābhyām
|
प्रज्ञामयेभ्यः
prajñāmayebhyaḥ
|
Genitivo |
प्रज्ञामयस्य
prajñāmayasya
|
प्रज्ञामययोः
prajñāmayayoḥ
|
प्रज्ञामयानाम्
prajñāmayānām
|
Locativo |
प्रज्ञामये
prajñāmaye
|
प्रज्ञामययोः
prajñāmayayoḥ
|
प्रज्ञामयेषु
prajñāmayeṣu
|