Sanskrit tools

Sanskrit declension


Declension of प्रज्ञावत् prajñāvat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative प्रज्ञावान् prajñāvān
प्रज्ञावन्तौ prajñāvantau
प्रज्ञावन्तः prajñāvantaḥ
Vocative प्रज्ञावन् prajñāvan
प्रज्ञावन्तौ prajñāvantau
प्रज्ञावन्तः prajñāvantaḥ
Accusative प्रज्ञावन्तम् prajñāvantam
प्रज्ञावन्तौ prajñāvantau
प्रज्ञावतः prajñāvataḥ
Instrumental प्रज्ञावता prajñāvatā
प्रज्ञावद्भ्याम् prajñāvadbhyām
प्रज्ञावद्भिः prajñāvadbhiḥ
Dative प्रज्ञावते prajñāvate
प्रज्ञावद्भ्याम् prajñāvadbhyām
प्रज्ञावद्भ्यः prajñāvadbhyaḥ
Ablative प्रज्ञावतः prajñāvataḥ
प्रज्ञावद्भ्याम् prajñāvadbhyām
प्रज्ञावद्भ्यः prajñāvadbhyaḥ
Genitive प्रज्ञावतः prajñāvataḥ
प्रज्ञावतोः prajñāvatoḥ
प्रज्ञावताम् prajñāvatām
Locative प्रज्ञावति prajñāvati
प्रज्ञावतोः prajñāvatoḥ
प्रज्ञावत्सु prajñāvatsu