| Singular | Dual | Plural |
Nominativo |
प्रज्ञावान्
prajñāvān
|
प्रज्ञावन्तौ
prajñāvantau
|
प्रज्ञावन्तः
prajñāvantaḥ
|
Vocativo |
प्रज्ञावन्
prajñāvan
|
प्रज्ञावन्तौ
prajñāvantau
|
प्रज्ञावन्तः
prajñāvantaḥ
|
Acusativo |
प्रज्ञावन्तम्
prajñāvantam
|
प्रज्ञावन्तौ
prajñāvantau
|
प्रज्ञावतः
prajñāvataḥ
|
Instrumental |
प्रज्ञावता
prajñāvatā
|
प्रज्ञावद्भ्याम्
prajñāvadbhyām
|
प्रज्ञावद्भिः
prajñāvadbhiḥ
|
Dativo |
प्रज्ञावते
prajñāvate
|
प्रज्ञावद्भ्याम्
prajñāvadbhyām
|
प्रज्ञावद्भ्यः
prajñāvadbhyaḥ
|
Ablativo |
प्रज्ञावतः
prajñāvataḥ
|
प्रज्ञावद्भ्याम्
prajñāvadbhyām
|
प्रज्ञावद्भ्यः
prajñāvadbhyaḥ
|
Genitivo |
प्रज्ञावतः
prajñāvataḥ
|
प्रज्ञावतोः
prajñāvatoḥ
|
प्रज्ञावताम्
prajñāvatām
|
Locativo |
प्रज्ञावति
prajñāvati
|
प्रज्ञावतोः
prajñāvatoḥ
|
प्रज्ञावत्सु
prajñāvatsu
|