| Singular | Dual | Plural |
Nominative |
प्रज्ञावती
prajñāvatī
|
प्रज्ञावत्यौ
prajñāvatyau
|
प्रज्ञावत्यः
prajñāvatyaḥ
|
Vocative |
प्रज्ञावति
prajñāvati
|
प्रज्ञावत्यौ
prajñāvatyau
|
प्रज्ञावत्यः
prajñāvatyaḥ
|
Accusative |
प्रज्ञावतीम्
prajñāvatīm
|
प्रज्ञावत्यौ
prajñāvatyau
|
प्रज्ञावतीः
prajñāvatīḥ
|
Instrumental |
प्रज्ञावत्या
prajñāvatyā
|
प्रज्ञावतीभ्याम्
prajñāvatībhyām
|
प्रज्ञावतीभिः
prajñāvatībhiḥ
|
Dative |
प्रज्ञावत्यै
prajñāvatyai
|
प्रज्ञावतीभ्याम्
prajñāvatībhyām
|
प्रज्ञावतीभ्यः
prajñāvatībhyaḥ
|
Ablative |
प्रज्ञावत्याः
prajñāvatyāḥ
|
प्रज्ञावतीभ्याम्
prajñāvatībhyām
|
प्रज्ञावतीभ्यः
prajñāvatībhyaḥ
|
Genitive |
प्रज्ञावत्याः
prajñāvatyāḥ
|
प्रज्ञावत्योः
prajñāvatyoḥ
|
प्रज्ञावतीनाम्
prajñāvatīnām
|
Locative |
प्रज्ञावत्याम्
prajñāvatyām
|
प्रज्ञावत्योः
prajñāvatyoḥ
|
प्रज्ञावतीषु
prajñāvatīṣu
|