Sanskrit tools

Sanskrit declension


Declension of प्रज्ञावती prajñāvatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रज्ञावती prajñāvatī
प्रज्ञावत्यौ prajñāvatyau
प्रज्ञावत्यः prajñāvatyaḥ
Vocative प्रज्ञावति prajñāvati
प्रज्ञावत्यौ prajñāvatyau
प्रज्ञावत्यः prajñāvatyaḥ
Accusative प्रज्ञावतीम् prajñāvatīm
प्रज्ञावत्यौ prajñāvatyau
प्रज्ञावतीः prajñāvatīḥ
Instrumental प्रज्ञावत्या prajñāvatyā
प्रज्ञावतीभ्याम् prajñāvatībhyām
प्रज्ञावतीभिः prajñāvatībhiḥ
Dative प्रज्ञावत्यै prajñāvatyai
प्रज्ञावतीभ्याम् prajñāvatībhyām
प्रज्ञावतीभ्यः prajñāvatībhyaḥ
Ablative प्रज्ञावत्याः prajñāvatyāḥ
प्रज्ञावतीभ्याम् prajñāvatībhyām
प्रज्ञावतीभ्यः prajñāvatībhyaḥ
Genitive प्रज्ञावत्याः prajñāvatyāḥ
प्रज्ञावत्योः prajñāvatyoḥ
प्रज्ञावतीनाम् prajñāvatīnām
Locative प्रज्ञावत्याम् prajñāvatyām
प्रज्ञावत्योः prajñāvatyoḥ
प्रज्ञावतीषु prajñāvatīṣu