Sanskrit tools

Sanskrit declension


Declension of प्रज्ञावर्धनस्तोत्र prajñāvardhanastotra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञावर्धनस्तोत्रम् prajñāvardhanastotram
प्रज्ञावर्धनस्तोत्रे prajñāvardhanastotre
प्रज्ञावर्धनस्तोत्राणि prajñāvardhanastotrāṇi
Vocative प्रज्ञावर्धनस्तोत्र prajñāvardhanastotra
प्रज्ञावर्धनस्तोत्रे prajñāvardhanastotre
प्रज्ञावर्धनस्तोत्राणि prajñāvardhanastotrāṇi
Accusative प्रज्ञावर्धनस्तोत्रम् prajñāvardhanastotram
प्रज्ञावर्धनस्तोत्रे prajñāvardhanastotre
प्रज्ञावर्धनस्तोत्राणि prajñāvardhanastotrāṇi
Instrumental प्रज्ञावर्धनस्तोत्रेण prajñāvardhanastotreṇa
प्रज्ञावर्धनस्तोत्राभ्याम् prajñāvardhanastotrābhyām
प्रज्ञावर्धनस्तोत्रैः prajñāvardhanastotraiḥ
Dative प्रज्ञावर्धनस्तोत्राय prajñāvardhanastotrāya
प्रज्ञावर्धनस्तोत्राभ्याम् prajñāvardhanastotrābhyām
प्रज्ञावर्धनस्तोत्रेभ्यः prajñāvardhanastotrebhyaḥ
Ablative प्रज्ञावर्धनस्तोत्रात् prajñāvardhanastotrāt
प्रज्ञावर्धनस्तोत्राभ्याम् prajñāvardhanastotrābhyām
प्रज्ञावर्धनस्तोत्रेभ्यः prajñāvardhanastotrebhyaḥ
Genitive प्रज्ञावर्धनस्तोत्रस्य prajñāvardhanastotrasya
प्रज्ञावर्धनस्तोत्रयोः prajñāvardhanastotrayoḥ
प्रज्ञावर्धनस्तोत्राणाम् prajñāvardhanastotrāṇām
Locative प्रज्ञावर्धनस्तोत्रे prajñāvardhanastotre
प्रज्ञावर्धनस्तोत्रयोः prajñāvardhanastotrayoḥ
प्रज्ञावर्धनस्तोत्रेषु prajñāvardhanastotreṣu