| Singular | Dual | Plural |
Nominativo |
प्रज्ञावर्धनस्तोत्रम्
prajñāvardhanastotram
|
प्रज्ञावर्धनस्तोत्रे
prajñāvardhanastotre
|
प्रज्ञावर्धनस्तोत्राणि
prajñāvardhanastotrāṇi
|
Vocativo |
प्रज्ञावर्धनस्तोत्र
prajñāvardhanastotra
|
प्रज्ञावर्धनस्तोत्रे
prajñāvardhanastotre
|
प्रज्ञावर्धनस्तोत्राणि
prajñāvardhanastotrāṇi
|
Acusativo |
प्रज्ञावर्धनस्तोत्रम्
prajñāvardhanastotram
|
प्रज्ञावर्धनस्तोत्रे
prajñāvardhanastotre
|
प्रज्ञावर्धनस्तोत्राणि
prajñāvardhanastotrāṇi
|
Instrumental |
प्रज्ञावर्धनस्तोत्रेण
prajñāvardhanastotreṇa
|
प्रज्ञावर्धनस्तोत्राभ्याम्
prajñāvardhanastotrābhyām
|
प्रज्ञावर्धनस्तोत्रैः
prajñāvardhanastotraiḥ
|
Dativo |
प्रज्ञावर्धनस्तोत्राय
prajñāvardhanastotrāya
|
प्रज्ञावर्धनस्तोत्राभ्याम्
prajñāvardhanastotrābhyām
|
प्रज्ञावर्धनस्तोत्रेभ्यः
prajñāvardhanastotrebhyaḥ
|
Ablativo |
प्रज्ञावर्धनस्तोत्रात्
prajñāvardhanastotrāt
|
प्रज्ञावर्धनस्तोत्राभ्याम्
prajñāvardhanastotrābhyām
|
प्रज्ञावर्धनस्तोत्रेभ्यः
prajñāvardhanastotrebhyaḥ
|
Genitivo |
प्रज्ञावर्धनस्तोत्रस्य
prajñāvardhanastotrasya
|
प्रज्ञावर्धनस्तोत्रयोः
prajñāvardhanastotrayoḥ
|
प्रज्ञावर्धनस्तोत्राणाम्
prajñāvardhanastotrāṇām
|
Locativo |
प्रज्ञावर्धनस्तोत्रे
prajñāvardhanastotre
|
प्रज्ञावर्धनस्तोत्रयोः
prajñāvardhanastotrayoḥ
|
प्रज्ञावर्धनस्तोत्रेषु
prajñāvardhanastotreṣu
|