Sanskrit tools

Sanskrit declension


Declension of प्रज्ञावर्मन् prajñāvarman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative प्रज्ञावर्मा prajñāvarmā
प्रज्ञावर्माणौ prajñāvarmāṇau
प्रज्ञावर्माणः prajñāvarmāṇaḥ
Vocative प्रज्ञावर्मन् prajñāvarman
प्रज्ञावर्माणौ prajñāvarmāṇau
प्रज्ञावर्माणः prajñāvarmāṇaḥ
Accusative प्रज्ञावर्माणम् prajñāvarmāṇam
प्रज्ञावर्माणौ prajñāvarmāṇau
प्रज्ञावर्मणः prajñāvarmaṇaḥ
Instrumental प्रज्ञावर्मणा prajñāvarmaṇā
प्रज्ञावर्मभ्याम् prajñāvarmabhyām
प्रज्ञावर्मभिः prajñāvarmabhiḥ
Dative प्रज्ञावर्मणे prajñāvarmaṇe
प्रज्ञावर्मभ्याम् prajñāvarmabhyām
प्रज्ञावर्मभ्यः prajñāvarmabhyaḥ
Ablative प्रज्ञावर्मणः prajñāvarmaṇaḥ
प्रज्ञावर्मभ्याम् prajñāvarmabhyām
प्रज्ञावर्मभ्यः prajñāvarmabhyaḥ
Genitive प्रज्ञावर्मणः prajñāvarmaṇaḥ
प्रज्ञावर्मणोः prajñāvarmaṇoḥ
प्रज्ञावर्मणाम् prajñāvarmaṇām
Locative प्रज्ञावर्मणि prajñāvarmaṇi
प्रज्ञावर्मणोः prajñāvarmaṇoḥ
प्रज्ञावर्मसु prajñāvarmasu