| Singular | Dual | Plural |
Nominative |
प्रज्ञावर्मा
prajñāvarmā
|
प्रज्ञावर्माणौ
prajñāvarmāṇau
|
प्रज्ञावर्माणः
prajñāvarmāṇaḥ
|
Vocative |
प्रज्ञावर्मन्
prajñāvarman
|
प्रज्ञावर्माणौ
prajñāvarmāṇau
|
प्रज्ञावर्माणः
prajñāvarmāṇaḥ
|
Accusative |
प्रज्ञावर्माणम्
prajñāvarmāṇam
|
प्रज्ञावर्माणौ
prajñāvarmāṇau
|
प्रज्ञावर्मणः
prajñāvarmaṇaḥ
|
Instrumental |
प्रज्ञावर्मणा
prajñāvarmaṇā
|
प्रज्ञावर्मभ्याम्
prajñāvarmabhyām
|
प्रज्ञावर्मभिः
prajñāvarmabhiḥ
|
Dative |
प्रज्ञावर्मणे
prajñāvarmaṇe
|
प्रज्ञावर्मभ्याम्
prajñāvarmabhyām
|
प्रज्ञावर्मभ्यः
prajñāvarmabhyaḥ
|
Ablative |
प्रज्ञावर्मणः
prajñāvarmaṇaḥ
|
प्रज्ञावर्मभ्याम्
prajñāvarmabhyām
|
प्रज्ञावर्मभ्यः
prajñāvarmabhyaḥ
|
Genitive |
प्रज्ञावर्मणः
prajñāvarmaṇaḥ
|
प्रज्ञावर्मणोः
prajñāvarmaṇoḥ
|
प्रज्ञावर्मणाम्
prajñāvarmaṇām
|
Locative |
प्रज्ञावर्मणि
prajñāvarmaṇi
|
प्रज्ञावर्मणोः
prajñāvarmaṇoḥ
|
प्रज्ञावर्मसु
prajñāvarmasu
|