Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्रज्ञावर्मन् prajñāvarman, m.

Referência(s) (em inglês): Müller p. 87, §192 - .
SingularDualPlural
Nominativo प्रज्ञावर्मा prajñāvarmā
प्रज्ञावर्माणौ prajñāvarmāṇau
प्रज्ञावर्माणः prajñāvarmāṇaḥ
Vocativo प्रज्ञावर्मन् prajñāvarman
प्रज्ञावर्माणौ prajñāvarmāṇau
प्रज्ञावर्माणः prajñāvarmāṇaḥ
Acusativo प्रज्ञावर्माणम् prajñāvarmāṇam
प्रज्ञावर्माणौ prajñāvarmāṇau
प्रज्ञावर्मणः prajñāvarmaṇaḥ
Instrumental प्रज्ञावर्मणा prajñāvarmaṇā
प्रज्ञावर्मभ्याम् prajñāvarmabhyām
प्रज्ञावर्मभिः prajñāvarmabhiḥ
Dativo प्रज्ञावर्मणे prajñāvarmaṇe
प्रज्ञावर्मभ्याम् prajñāvarmabhyām
प्रज्ञावर्मभ्यः prajñāvarmabhyaḥ
Ablativo प्रज्ञावर्मणः prajñāvarmaṇaḥ
प्रज्ञावर्मभ्याम् prajñāvarmabhyām
प्रज्ञावर्मभ्यः prajñāvarmabhyaḥ
Genitivo प्रज्ञावर्मणः prajñāvarmaṇaḥ
प्रज्ञावर्मणोः prajñāvarmaṇoḥ
प्रज्ञावर्मणाम् prajñāvarmaṇām
Locativo प्रज्ञावर्मणि prajñāvarmaṇi
प्रज्ञावर्मणोः prajñāvarmaṇoḥ
प्रज्ञावर्मसु prajñāvarmasu