| Singular | Dual | Plural |
Nominative |
प्रज्ञावादः
prajñāvādaḥ
|
प्रज्ञावादौ
prajñāvādau
|
प्रज्ञावादाः
prajñāvādāḥ
|
Vocative |
प्रज्ञावाद
prajñāvāda
|
प्रज्ञावादौ
prajñāvādau
|
प्रज्ञावादाः
prajñāvādāḥ
|
Accusative |
प्रज्ञावादम्
prajñāvādam
|
प्रज्ञावादौ
prajñāvādau
|
प्रज्ञावादान्
prajñāvādān
|
Instrumental |
प्रज्ञावादेन
prajñāvādena
|
प्रज्ञावादाभ्याम्
prajñāvādābhyām
|
प्रज्ञावादैः
prajñāvādaiḥ
|
Dative |
प्रज्ञावादाय
prajñāvādāya
|
प्रज्ञावादाभ्याम्
prajñāvādābhyām
|
प्रज्ञावादेभ्यः
prajñāvādebhyaḥ
|
Ablative |
प्रज्ञावादात्
prajñāvādāt
|
प्रज्ञावादाभ्याम्
prajñāvādābhyām
|
प्रज्ञावादेभ्यः
prajñāvādebhyaḥ
|
Genitive |
प्रज्ञावादस्य
prajñāvādasya
|
प्रज्ञावादयोः
prajñāvādayoḥ
|
प्रज्ञावादानाम्
prajñāvādānām
|
Locative |
प्रज्ञावादे
prajñāvāde
|
प्रज्ञावादयोः
prajñāvādayoḥ
|
प्रज्ञावादेषु
prajñāvādeṣu
|