Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्रज्ञावाद prajñāvāda, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रज्ञावादः prajñāvādaḥ
प्रज्ञावादौ prajñāvādau
प्रज्ञावादाः prajñāvādāḥ
Vocativo प्रज्ञावाद prajñāvāda
प्रज्ञावादौ prajñāvādau
प्रज्ञावादाः prajñāvādāḥ
Acusativo प्रज्ञावादम् prajñāvādam
प्रज्ञावादौ prajñāvādau
प्रज्ञावादान् prajñāvādān
Instrumental प्रज्ञावादेन prajñāvādena
प्रज्ञावादाभ्याम् prajñāvādābhyām
प्रज्ञावादैः prajñāvādaiḥ
Dativo प्रज्ञावादाय prajñāvādāya
प्रज्ञावादाभ्याम् prajñāvādābhyām
प्रज्ञावादेभ्यः prajñāvādebhyaḥ
Ablativo प्रज्ञावादात् prajñāvādāt
प्रज्ञावादाभ्याम् prajñāvādābhyām
प्रज्ञावादेभ्यः prajñāvādebhyaḥ
Genitivo प्रज्ञावादस्य prajñāvādasya
प्रज्ञावादयोः prajñāvādayoḥ
प्रज्ञावादानाम् prajñāvādānām
Locativo प्रज्ञावादे prajñāvāde
प्रज्ञावादयोः prajñāvādayoḥ
प्रज्ञावादेषु prajñāvādeṣu