Sanskrit tools

Sanskrit declension


Declension of प्रज्ञावृद्धा prajñāvṛddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञावृद्धा prajñāvṛddhā
प्रज्ञावृद्धे prajñāvṛddhe
प्रज्ञावृद्धाः prajñāvṛddhāḥ
Vocative प्रज्ञावृद्धे prajñāvṛddhe
प्रज्ञावृद्धे prajñāvṛddhe
प्रज्ञावृद्धाः prajñāvṛddhāḥ
Accusative प्रज्ञावृद्धाम् prajñāvṛddhām
प्रज्ञावृद्धे prajñāvṛddhe
प्रज्ञावृद्धाः prajñāvṛddhāḥ
Instrumental प्रज्ञावृद्धया prajñāvṛddhayā
प्रज्ञावृद्धाभ्याम् prajñāvṛddhābhyām
प्रज्ञावृद्धाभिः prajñāvṛddhābhiḥ
Dative प्रज्ञावृद्धायै prajñāvṛddhāyai
प्रज्ञावृद्धाभ्याम् prajñāvṛddhābhyām
प्रज्ञावृद्धाभ्यः prajñāvṛddhābhyaḥ
Ablative प्रज्ञावृद्धायाः prajñāvṛddhāyāḥ
प्रज्ञावृद्धाभ्याम् prajñāvṛddhābhyām
प्रज्ञावृद्धाभ्यः prajñāvṛddhābhyaḥ
Genitive प्रज्ञावृद्धायाः prajñāvṛddhāyāḥ
प्रज्ञावृद्धयोः prajñāvṛddhayoḥ
प्रज्ञावृद्धानाम् prajñāvṛddhānām
Locative प्रज्ञावृद्धायाम् prajñāvṛddhāyām
प्रज्ञावृद्धयोः prajñāvṛddhayoḥ
प्रज्ञावृद्धासु prajñāvṛddhāsu