| Singular | Dual | Plural |
Nominativo |
प्रज्ञावृद्धा
prajñāvṛddhā
|
प्रज्ञावृद्धे
prajñāvṛddhe
|
प्रज्ञावृद्धाः
prajñāvṛddhāḥ
|
Vocativo |
प्रज्ञावृद्धे
prajñāvṛddhe
|
प्रज्ञावृद्धे
prajñāvṛddhe
|
प्रज्ञावृद्धाः
prajñāvṛddhāḥ
|
Acusativo |
प्रज्ञावृद्धाम्
prajñāvṛddhām
|
प्रज्ञावृद्धे
prajñāvṛddhe
|
प्रज्ञावृद्धाः
prajñāvṛddhāḥ
|
Instrumental |
प्रज्ञावृद्धया
prajñāvṛddhayā
|
प्रज्ञावृद्धाभ्याम्
prajñāvṛddhābhyām
|
प्रज्ञावृद्धाभिः
prajñāvṛddhābhiḥ
|
Dativo |
प्रज्ञावृद्धायै
prajñāvṛddhāyai
|
प्रज्ञावृद्धाभ्याम्
prajñāvṛddhābhyām
|
प्रज्ञावृद्धाभ्यः
prajñāvṛddhābhyaḥ
|
Ablativo |
प्रज्ञावृद्धायाः
prajñāvṛddhāyāḥ
|
प्रज्ञावृद्धाभ्याम्
prajñāvṛddhābhyām
|
प्रज्ञावृद्धाभ्यः
prajñāvṛddhābhyaḥ
|
Genitivo |
प्रज्ञावृद्धायाः
prajñāvṛddhāyāḥ
|
प्रज्ञावृद्धयोः
prajñāvṛddhayoḥ
|
प्रज्ञावृद्धानाम्
prajñāvṛddhānām
|
Locativo |
प्रज्ञावृद्धायाम्
prajñāvṛddhāyām
|
प्रज्ञावृद्धयोः
prajñāvṛddhayoḥ
|
प्रज्ञावृद्धासु
prajñāvṛddhāsu
|