Sanskrit tools

Sanskrit declension


Declension of प्रज्ञासहाय prajñāsahāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञासहायः prajñāsahāyaḥ
प्रज्ञासहायौ prajñāsahāyau
प्रज्ञासहायाः prajñāsahāyāḥ
Vocative प्रज्ञासहाय prajñāsahāya
प्रज्ञासहायौ prajñāsahāyau
प्रज्ञासहायाः prajñāsahāyāḥ
Accusative प्रज्ञासहायम् prajñāsahāyam
प्रज्ञासहायौ prajñāsahāyau
प्रज्ञासहायान् prajñāsahāyān
Instrumental प्रज्ञासहायेन prajñāsahāyena
प्रज्ञासहायाभ्याम् prajñāsahāyābhyām
प्रज्ञासहायैः prajñāsahāyaiḥ
Dative प्रज्ञासहायाय prajñāsahāyāya
प्रज्ञासहायाभ्याम् prajñāsahāyābhyām
प्रज्ञासहायेभ्यः prajñāsahāyebhyaḥ
Ablative प्रज्ञासहायात् prajñāsahāyāt
प्रज्ञासहायाभ्याम् prajñāsahāyābhyām
प्रज्ञासहायेभ्यः prajñāsahāyebhyaḥ
Genitive प्रज्ञासहायस्य prajñāsahāyasya
प्रज्ञासहाययोः prajñāsahāyayoḥ
प्रज्ञासहायानाम् prajñāsahāyānām
Locative प्रज्ञासहाये prajñāsahāye
प्रज्ञासहाययोः prajñāsahāyayoḥ
प्रज्ञासहायेषु prajñāsahāyeṣu