Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रज्ञासहाय prajñāsahāya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रज्ञासहायः prajñāsahāyaḥ
प्रज्ञासहायौ prajñāsahāyau
प्रज्ञासहायाः prajñāsahāyāḥ
Vocativo प्रज्ञासहाय prajñāsahāya
प्रज्ञासहायौ prajñāsahāyau
प्रज्ञासहायाः prajñāsahāyāḥ
Acusativo प्रज्ञासहायम् prajñāsahāyam
प्रज्ञासहायौ prajñāsahāyau
प्रज्ञासहायान् prajñāsahāyān
Instrumental प्रज्ञासहायेन prajñāsahāyena
प्रज्ञासहायाभ्याम् prajñāsahāyābhyām
प्रज्ञासहायैः prajñāsahāyaiḥ
Dativo प्रज्ञासहायाय prajñāsahāyāya
प्रज्ञासहायाभ्याम् prajñāsahāyābhyām
प्रज्ञासहायेभ्यः prajñāsahāyebhyaḥ
Ablativo प्रज्ञासहायात् prajñāsahāyāt
प्रज्ञासहायाभ्याम् prajñāsahāyābhyām
प्रज्ञासहायेभ्यः prajñāsahāyebhyaḥ
Genitivo प्रज्ञासहायस्य prajñāsahāyasya
प्रज्ञासहाययोः prajñāsahāyayoḥ
प्रज्ञासहायानाम् prajñāsahāyānām
Locativo प्रज्ञासहाये prajñāsahāye
प्रज्ञासहाययोः prajñāsahāyayoḥ
प्रज्ञासहायेषु prajñāsahāyeṣu