| Singular | Dual | Plural |
Nominative |
प्रज्ञासहाया
prajñāsahāyā
|
प्रज्ञासहाये
prajñāsahāye
|
प्रज्ञासहायाः
prajñāsahāyāḥ
|
Vocative |
प्रज्ञासहाये
prajñāsahāye
|
प्रज्ञासहाये
prajñāsahāye
|
प्रज्ञासहायाः
prajñāsahāyāḥ
|
Accusative |
प्रज्ञासहायाम्
prajñāsahāyām
|
प्रज्ञासहाये
prajñāsahāye
|
प्रज्ञासहायाः
prajñāsahāyāḥ
|
Instrumental |
प्रज्ञासहायया
prajñāsahāyayā
|
प्रज्ञासहायाभ्याम्
prajñāsahāyābhyām
|
प्रज्ञासहायाभिः
prajñāsahāyābhiḥ
|
Dative |
प्रज्ञासहायायै
prajñāsahāyāyai
|
प्रज्ञासहायाभ्याम्
prajñāsahāyābhyām
|
प्रज्ञासहायाभ्यः
prajñāsahāyābhyaḥ
|
Ablative |
प्रज्ञासहायायाः
prajñāsahāyāyāḥ
|
प्रज्ञासहायाभ्याम्
prajñāsahāyābhyām
|
प्रज्ञासहायाभ्यः
prajñāsahāyābhyaḥ
|
Genitive |
प्रज्ञासहायायाः
prajñāsahāyāyāḥ
|
प्रज्ञासहाययोः
prajñāsahāyayoḥ
|
प्रज्ञासहायानाम्
prajñāsahāyānām
|
Locative |
प्रज्ञासहायायाम्
prajñāsahāyāyām
|
प्रज्ञासहाययोः
prajñāsahāyayoḥ
|
प्रज्ञासहायासु
prajñāsahāyāsu
|