Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्रज्ञासहाया prajñāsahāyā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रज्ञासहाया prajñāsahāyā
प्रज्ञासहाये prajñāsahāye
प्रज्ञासहायाः prajñāsahāyāḥ
Vocativo प्रज्ञासहाये prajñāsahāye
प्रज्ञासहाये prajñāsahāye
प्रज्ञासहायाः prajñāsahāyāḥ
Acusativo प्रज्ञासहायाम् prajñāsahāyām
प्रज्ञासहाये prajñāsahāye
प्रज्ञासहायाः prajñāsahāyāḥ
Instrumental प्रज्ञासहायया prajñāsahāyayā
प्रज्ञासहायाभ्याम् prajñāsahāyābhyām
प्रज्ञासहायाभिः prajñāsahāyābhiḥ
Dativo प्रज्ञासहायायै prajñāsahāyāyai
प्रज्ञासहायाभ्याम् prajñāsahāyābhyām
प्रज्ञासहायाभ्यः prajñāsahāyābhyaḥ
Ablativo प्रज्ञासहायायाः prajñāsahāyāyāḥ
प्रज्ञासहायाभ्याम् prajñāsahāyābhyām
प्रज्ञासहायाभ्यः prajñāsahāyābhyaḥ
Genitivo प्रज्ञासहायायाः prajñāsahāyāyāḥ
प्रज्ञासहाययोः prajñāsahāyayoḥ
प्रज्ञासहायानाम् prajñāsahāyānām
Locativo प्रज्ञासहायायाम् prajñāsahāyāyām
प्रज्ञासहाययोः prajñāsahāyayoḥ
प्रज्ञासहायासु prajñāsahāyāsu