Sanskrit tools

Sanskrit declension


Declension of प्रज्ञासागर prajñāsāgara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञासागरः prajñāsāgaraḥ
प्रज्ञासागरौ prajñāsāgarau
प्रज्ञासागराः prajñāsāgarāḥ
Vocative प्रज्ञासागर prajñāsāgara
प्रज्ञासागरौ prajñāsāgarau
प्रज्ञासागराः prajñāsāgarāḥ
Accusative प्रज्ञासागरम् prajñāsāgaram
प्रज्ञासागरौ prajñāsāgarau
प्रज्ञासागरान् prajñāsāgarān
Instrumental प्रज्ञासागरेण prajñāsāgareṇa
प्रज्ञासागराभ्याम् prajñāsāgarābhyām
प्रज्ञासागरैः prajñāsāgaraiḥ
Dative प्रज्ञासागराय prajñāsāgarāya
प्रज्ञासागराभ्याम् prajñāsāgarābhyām
प्रज्ञासागरेभ्यः prajñāsāgarebhyaḥ
Ablative प्रज्ञासागरात् prajñāsāgarāt
प्रज्ञासागराभ्याम् prajñāsāgarābhyām
प्रज्ञासागरेभ्यः prajñāsāgarebhyaḥ
Genitive प्रज्ञासागरस्य prajñāsāgarasya
प्रज्ञासागरयोः prajñāsāgarayoḥ
प्रज्ञासागराणाम् prajñāsāgarāṇām
Locative प्रज्ञासागरे prajñāsāgare
प्रज्ञासागरयोः prajñāsāgarayoḥ
प्रज्ञासागरेषु prajñāsāgareṣu