| Singular | Dual | Plural |
Nominativo |
प्रज्ञासागरः
prajñāsāgaraḥ
|
प्रज्ञासागरौ
prajñāsāgarau
|
प्रज्ञासागराः
prajñāsāgarāḥ
|
Vocativo |
प्रज्ञासागर
prajñāsāgara
|
प्रज्ञासागरौ
prajñāsāgarau
|
प्रज्ञासागराः
prajñāsāgarāḥ
|
Acusativo |
प्रज्ञासागरम्
prajñāsāgaram
|
प्रज्ञासागरौ
prajñāsāgarau
|
प्रज्ञासागरान्
prajñāsāgarān
|
Instrumental |
प्रज्ञासागरेण
prajñāsāgareṇa
|
प्रज्ञासागराभ्याम्
prajñāsāgarābhyām
|
प्रज्ञासागरैः
prajñāsāgaraiḥ
|
Dativo |
प्रज्ञासागराय
prajñāsāgarāya
|
प्रज्ञासागराभ्याम्
prajñāsāgarābhyām
|
प्रज्ञासागरेभ्यः
prajñāsāgarebhyaḥ
|
Ablativo |
प्रज्ञासागरात्
prajñāsāgarāt
|
प्रज्ञासागराभ्याम्
prajñāsāgarābhyām
|
प्रज्ञासागरेभ्यः
prajñāsāgarebhyaḥ
|
Genitivo |
प्रज्ञासागरस्य
prajñāsāgarasya
|
प्रज्ञासागरयोः
prajñāsāgarayoḥ
|
प्रज्ञासागराणाम्
prajñāsāgarāṇām
|
Locativo |
प्रज्ञासागरे
prajñāsāgare
|
प्रज्ञासागरयोः
prajñāsāgarayoḥ
|
प्रज्ञासागरेषु
prajñāsāgareṣu
|