Sanskrit tools

Sanskrit declension


Declension of प्रज्ञाहीना prajñāhīnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञाहीना prajñāhīnā
प्रज्ञाहीने prajñāhīne
प्रज्ञाहीनाः prajñāhīnāḥ
Vocative प्रज्ञाहीने prajñāhīne
प्रज्ञाहीने prajñāhīne
प्रज्ञाहीनाः prajñāhīnāḥ
Accusative प्रज्ञाहीनाम् prajñāhīnām
प्रज्ञाहीने prajñāhīne
प्रज्ञाहीनाः prajñāhīnāḥ
Instrumental प्रज्ञाहीनया prajñāhīnayā
प्रज्ञाहीनाभ्याम् prajñāhīnābhyām
प्रज्ञाहीनाभिः prajñāhīnābhiḥ
Dative प्रज्ञाहीनायै prajñāhīnāyai
प्रज्ञाहीनाभ्याम् prajñāhīnābhyām
प्रज्ञाहीनाभ्यः prajñāhīnābhyaḥ
Ablative प्रज्ञाहीनायाः prajñāhīnāyāḥ
प्रज्ञाहीनाभ्याम् prajñāhīnābhyām
प्रज्ञाहीनाभ्यः prajñāhīnābhyaḥ
Genitive प्रज्ञाहीनायाः prajñāhīnāyāḥ
प्रज्ञाहीनयोः prajñāhīnayoḥ
प्रज्ञाहीनानाम् prajñāhīnānām
Locative प्रज्ञाहीनायाम् prajñāhīnāyām
प्रज्ञाहीनयोः prajñāhīnayoḥ
प्रज्ञाहीनासु prajñāhīnāsu