| Singular | Dual | Plural |
Nominativo |
प्रज्ञाहीना
prajñāhīnā
|
प्रज्ञाहीने
prajñāhīne
|
प्रज्ञाहीनाः
prajñāhīnāḥ
|
Vocativo |
प्रज्ञाहीने
prajñāhīne
|
प्रज्ञाहीने
prajñāhīne
|
प्रज्ञाहीनाः
prajñāhīnāḥ
|
Acusativo |
प्रज्ञाहीनाम्
prajñāhīnām
|
प्रज्ञाहीने
prajñāhīne
|
प्रज्ञाहीनाः
prajñāhīnāḥ
|
Instrumental |
प्रज्ञाहीनया
prajñāhīnayā
|
प्रज्ञाहीनाभ्याम्
prajñāhīnābhyām
|
प्रज्ञाहीनाभिः
prajñāhīnābhiḥ
|
Dativo |
प्रज्ञाहीनायै
prajñāhīnāyai
|
प्रज्ञाहीनाभ्याम्
prajñāhīnābhyām
|
प्रज्ञाहीनाभ्यः
prajñāhīnābhyaḥ
|
Ablativo |
प्रज्ञाहीनायाः
prajñāhīnāyāḥ
|
प्रज्ञाहीनाभ्याम्
prajñāhīnābhyām
|
प्रज्ञाहीनाभ्यः
prajñāhīnābhyaḥ
|
Genitivo |
प्रज्ञाहीनायाः
prajñāhīnāyāḥ
|
प्रज्ञाहीनयोः
prajñāhīnayoḥ
|
प्रज्ञाहीनानाम्
prajñāhīnānām
|
Locativo |
प्रज्ञाहीनायाम्
prajñāhīnāyām
|
प्रज्ञाहीनयोः
prajñāhīnayoḥ
|
प्रज्ञाहीनासु
prajñāhīnāsu
|