| Singular | Dual | Plural |
Nominative |
प्रज्ञाला
prajñālā
|
प्रज्ञाले
prajñāle
|
प्रज्ञालाः
prajñālāḥ
|
Vocative |
प्रज्ञाले
prajñāle
|
प्रज्ञाले
prajñāle
|
प्रज्ञालाः
prajñālāḥ
|
Accusative |
प्रज्ञालाम्
prajñālām
|
प्रज्ञाले
prajñāle
|
प्रज्ञालाः
prajñālāḥ
|
Instrumental |
प्रज्ञालया
prajñālayā
|
प्रज्ञालाभ्याम्
prajñālābhyām
|
प्रज्ञालाभिः
prajñālābhiḥ
|
Dative |
प्रज्ञालायै
prajñālāyai
|
प्रज्ञालाभ्याम्
prajñālābhyām
|
प्रज्ञालाभ्यः
prajñālābhyaḥ
|
Ablative |
प्रज्ञालायाः
prajñālāyāḥ
|
प्रज्ञालाभ्याम्
prajñālābhyām
|
प्रज्ञालाभ्यः
prajñālābhyaḥ
|
Genitive |
प्रज्ञालायाः
prajñālāyāḥ
|
प्रज्ञालयोः
prajñālayoḥ
|
प्रज्ञालानाम्
prajñālānām
|
Locative |
प्रज्ञालायाम्
prajñālāyām
|
प्रज्ञालयोः
prajñālayoḥ
|
प्रज्ञालासु
prajñālāsu
|