Singular | Dual | Plural | |
Nominative |
प्रज्ञी
prajñī |
प्रज्ञिनौ
prajñinau |
प्रज्ञिनः
prajñinaḥ |
Vocative |
प्रज्ञिन्
prajñin |
प्रज्ञिनौ
prajñinau |
प्रज्ञिनः
prajñinaḥ |
Accusative |
प्रज्ञिनम्
prajñinam |
प्रज्ञिनौ
prajñinau |
प्रज्ञिनः
prajñinaḥ |
Instrumental |
प्रज्ञिना
prajñinā |
प्रज्ञिभ्याम्
prajñibhyām |
प्रज्ञिभिः
prajñibhiḥ |
Dative |
प्रज्ञिने
prajñine |
प्रज्ञिभ्याम्
prajñibhyām |
प्रज्ञिभ्यः
prajñibhyaḥ |
Ablative |
प्रज्ञिनः
prajñinaḥ |
प्रज्ञिभ्याम्
prajñibhyām |
प्रज्ञिभ्यः
prajñibhyaḥ |
Genitive |
प्रज्ञिनः
prajñinaḥ |
प्रज्ञिनोः
prajñinoḥ |
प्रज्ञिनाम्
prajñinām |
Locative |
प्रज्ञिनि
prajñini |
प्रज्ञिनोः
prajñinoḥ |
प्रज्ञिषु
prajñiṣu |