Sanskrit tools

Sanskrit declension


Declension of प्रज्ञिन् prajñin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative प्रज्ञी prajñī
प्रज्ञिनौ prajñinau
प्रज्ञिनः prajñinaḥ
Vocative प्रज्ञिन् prajñin
प्रज्ञिनौ prajñinau
प्रज्ञिनः prajñinaḥ
Accusative प्रज्ञिनम् prajñinam
प्रज्ञिनौ prajñinau
प्रज्ञिनः prajñinaḥ
Instrumental प्रज्ञिना prajñinā
प्रज्ञिभ्याम् prajñibhyām
प्रज्ञिभिः prajñibhiḥ
Dative प्रज्ञिने prajñine
प्रज्ञिभ्याम् prajñibhyām
प्रज्ञिभ्यः prajñibhyaḥ
Ablative प्रज्ञिनः prajñinaḥ
प्रज्ञिभ्याम् prajñibhyām
प्रज्ञिभ्यः prajñibhyaḥ
Genitive प्रज्ञिनः prajñinaḥ
प्रज्ञिनोः prajñinoḥ
प्रज्ञिनाम् prajñinām
Locative प्रज्ञिनि prajñini
प्रज्ञिनोः prajñinoḥ
प्रज्ञिषु prajñiṣu