Singular | Dual | Plural | |
Nominativo |
प्रज्ञी
prajñī |
प्रज्ञिनौ
prajñinau |
प्रज्ञिनः
prajñinaḥ |
Vocativo |
प्रज्ञिन्
prajñin |
प्रज्ञिनौ
prajñinau |
प्रज्ञिनः
prajñinaḥ |
Acusativo |
प्रज्ञिनम्
prajñinam |
प्रज्ञिनौ
prajñinau |
प्रज्ञिनः
prajñinaḥ |
Instrumental |
प्रज्ञिना
prajñinā |
प्रज्ञिभ्याम्
prajñibhyām |
प्रज्ञिभिः
prajñibhiḥ |
Dativo |
प्रज्ञिने
prajñine |
प्रज्ञिभ्याम्
prajñibhyām |
प्रज्ञिभ्यः
prajñibhyaḥ |
Ablativo |
प्रज्ञिनः
prajñinaḥ |
प्रज्ञिभ्याम्
prajñibhyām |
प्रज्ञिभ्यः
prajñibhyaḥ |
Genitivo |
प्रज्ञिनः
prajñinaḥ |
प्रज्ञिनोः
prajñinoḥ |
प्रज्ञिनाम्
prajñinām |
Locativo |
प्रज्ञिनि
prajñini |
प्रज्ञिनोः
prajñinoḥ |
प्रज्ञिषु
prajñiṣu |