Sanskrit tools

Sanskrit declension


Declension of प्रज्ञिल prajñila, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञिलः prajñilaḥ
प्रज्ञिलौ prajñilau
प्रज्ञिलाः prajñilāḥ
Vocative प्रज्ञिल prajñila
प्रज्ञिलौ prajñilau
प्रज्ञिलाः prajñilāḥ
Accusative प्रज्ञिलम् prajñilam
प्रज्ञिलौ prajñilau
प्रज्ञिलान् prajñilān
Instrumental प्रज्ञिलेन prajñilena
प्रज्ञिलाभ्याम् prajñilābhyām
प्रज्ञिलैः prajñilaiḥ
Dative प्रज्ञिलाय prajñilāya
प्रज्ञिलाभ्याम् prajñilābhyām
प्रज्ञिलेभ्यः prajñilebhyaḥ
Ablative प्रज्ञिलात् prajñilāt
प्रज्ञिलाभ्याम् prajñilābhyām
प्रज्ञिलेभ्यः prajñilebhyaḥ
Genitive प्रज्ञिलस्य prajñilasya
प्रज्ञिलयोः prajñilayoḥ
प्रज्ञिलानाम् prajñilānām
Locative प्रज्ञिले prajñile
प्रज्ञिलयोः prajñilayoḥ
प्रज्ञिलेषु prajñileṣu