Sanskrit tools

Sanskrit declension


Declension of प्रज्ञिला prajñilā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञिला prajñilā
प्रज्ञिले prajñile
प्रज्ञिलाः prajñilāḥ
Vocative प्रज्ञिले prajñile
प्रज्ञिले prajñile
प्रज्ञिलाः prajñilāḥ
Accusative प्रज्ञिलाम् prajñilām
प्रज्ञिले prajñile
प्रज्ञिलाः prajñilāḥ
Instrumental प्रज्ञिलया prajñilayā
प्रज्ञिलाभ्याम् prajñilābhyām
प्रज्ञिलाभिः prajñilābhiḥ
Dative प्रज्ञिलायै prajñilāyai
प्रज्ञिलाभ्याम् prajñilābhyām
प्रज्ञिलाभ्यः prajñilābhyaḥ
Ablative प्रज्ञिलायाः prajñilāyāḥ
प्रज्ञिलाभ्याम् prajñilābhyām
प्रज्ञिलाभ्यः prajñilābhyaḥ
Genitive प्रज्ञिलायाः prajñilāyāḥ
प्रज्ञिलयोः prajñilayoḥ
प्रज्ञिलानाम् prajñilānām
Locative प्रज्ञिलायाम् prajñilāyām
प्रज्ञिलयोः prajñilayoḥ
प्रज्ञिलासु prajñilāsu