| Singular | Dual | Plural |
Nominativo |
प्रज्ञिला
prajñilā
|
प्रज्ञिले
prajñile
|
प्रज्ञिलाः
prajñilāḥ
|
Vocativo |
प्रज्ञिले
prajñile
|
प्रज्ञिले
prajñile
|
प्रज्ञिलाः
prajñilāḥ
|
Acusativo |
प्रज्ञिलाम्
prajñilām
|
प्रज्ञिले
prajñile
|
प्रज्ञिलाः
prajñilāḥ
|
Instrumental |
प्रज्ञिलया
prajñilayā
|
प्रज्ञिलाभ्याम्
prajñilābhyām
|
प्रज्ञिलाभिः
prajñilābhiḥ
|
Dativo |
प्रज्ञिलायै
prajñilāyai
|
प्रज्ञिलाभ्याम्
prajñilābhyām
|
प्रज्ञिलाभ्यः
prajñilābhyaḥ
|
Ablativo |
प्रज्ञिलायाः
prajñilāyāḥ
|
प्रज्ञिलाभ्याम्
prajñilābhyām
|
प्रज्ञिलाभ्यः
prajñilābhyaḥ
|
Genitivo |
प्रज्ञिलायाः
prajñilāyāḥ
|
प्रज्ञिलयोः
prajñilayoḥ
|
प्रज्ञिलानाम्
prajñilānām
|
Locativo |
प्रज्ञिलायाम्
prajñilāyām
|
प्रज्ञिलयोः
prajñilayoḥ
|
प्रज्ञिलासु
prajñilāsu
|