Singular | Dual | Plural | |
Nominative |
प्रज्ञु
prajñu |
प्रज्ञुनी
prajñunī |
प्रज्ञूनि
prajñūni |
Vocative |
प्रज्ञो
prajño प्रज्ञु prajñu |
प्रज्ञुनी
prajñunī |
प्रज्ञूनि
prajñūni |
Accusative |
प्रज्ञु
prajñu |
प्रज्ञुनी
prajñunī |
प्रज्ञूनि
prajñūni |
Instrumental |
प्रज्ञुना
prajñunā |
प्रज्ञुभ्याम्
prajñubhyām |
प्रज्ञुभिः
prajñubhiḥ |
Dative |
प्रज्ञुने
prajñune |
प्रज्ञुभ्याम्
prajñubhyām |
प्रज्ञुभ्यः
prajñubhyaḥ |
Ablative |
प्रज्ञुनः
prajñunaḥ |
प्रज्ञुभ्याम्
prajñubhyām |
प्रज्ञुभ्यः
prajñubhyaḥ |
Genitive |
प्रज्ञुनः
prajñunaḥ |
प्रज्ञुनोः
prajñunoḥ |
प्रज्ञूनाम्
prajñūnām |
Locative |
प्रज्ञुनि
prajñuni |
प्रज्ञुनोः
prajñunoḥ |
प्रज्ञुषु
prajñuṣu |