Sanskrit tools

Sanskrit declension


Declension of प्रज्ञु prajñu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रज्ञु prajñu
प्रज्ञुनी prajñunī
प्रज्ञूनि prajñūni
Vocative प्रज्ञो prajño
प्रज्ञु prajñu
प्रज्ञुनी prajñunī
प्रज्ञूनि prajñūni
Accusative प्रज्ञु prajñu
प्रज्ञुनी prajñunī
प्रज्ञूनि prajñūni
Instrumental प्रज्ञुना prajñunā
प्रज्ञुभ्याम् prajñubhyām
प्रज्ञुभिः prajñubhiḥ
Dative प्रज्ञुने prajñune
प्रज्ञुभ्याम् prajñubhyām
प्रज्ञुभ्यः prajñubhyaḥ
Ablative प्रज्ञुनः prajñunaḥ
प्रज्ञुभ्याम् prajñubhyām
प्रज्ञुभ्यः prajñubhyaḥ
Genitive प्रज्ञुनः prajñunaḥ
प्रज्ञुनोः prajñunoḥ
प्रज्ञूनाम् prajñūnām
Locative प्रज्ञुनि prajñuni
प्रज्ञुनोः prajñunoḥ
प्रज्ञुषु prajñuṣu