Singular | Dual | Plural | |
Nominativo |
प्रज्ञु
prajñu |
प्रज्ञुनी
prajñunī |
प्रज्ञूनि
prajñūni |
Vocativo |
प्रज्ञो
prajño प्रज्ञु prajñu |
प्रज्ञुनी
prajñunī |
प्रज्ञूनि
prajñūni |
Acusativo |
प्रज्ञु
prajñu |
प्रज्ञुनी
prajñunī |
प्रज्ञूनि
prajñūni |
Instrumental |
प्रज्ञुना
prajñunā |
प्रज्ञुभ्याम्
prajñubhyām |
प्रज्ञुभिः
prajñubhiḥ |
Dativo |
प्रज्ञुने
prajñune |
प्रज्ञुभ्याम्
prajñubhyām |
प्रज्ञुभ्यः
prajñubhyaḥ |
Ablativo |
प्रज्ञुनः
prajñunaḥ |
प्रज्ञुभ्याम्
prajñubhyām |
प्रज्ञुभ्यः
prajñubhyaḥ |
Genitivo |
प्रज्ञुनः
prajñunaḥ |
प्रज्ञुनोः
prajñunoḥ |
प्रज्ञूनाम्
prajñūnām |
Locativo |
प्रज्ञुनि
prajñuni |
प्रज्ञुनोः
prajñunoḥ |
प्रज्ञुषु
prajñuṣu |