Sanskrit tools

Sanskrit declension


Declension of प्रडीना praḍīnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रडीना praḍīnā
प्रडीने praḍīne
प्रडीनाः praḍīnāḥ
Vocative प्रडीने praḍīne
प्रडीने praḍīne
प्रडीनाः praḍīnāḥ
Accusative प्रडीनाम् praḍīnām
प्रडीने praḍīne
प्रडीनाः praḍīnāḥ
Instrumental प्रडीनया praḍīnayā
प्रडीनाभ्याम् praḍīnābhyām
प्रडीनाभिः praḍīnābhiḥ
Dative प्रडीनायै praḍīnāyai
प्रडीनाभ्याम् praḍīnābhyām
प्रडीनाभ्यः praḍīnābhyaḥ
Ablative प्रडीनायाः praḍīnāyāḥ
प्रडीनाभ्याम् praḍīnābhyām
प्रडीनाभ्यः praḍīnābhyaḥ
Genitive प्रडीनायाः praḍīnāyāḥ
प्रडीनयोः praḍīnayoḥ
प्रडीनानाम् praḍīnānām
Locative प्रडीनायाम् praḍīnāyām
प्रडीनयोः praḍīnayoḥ
प्रडीनासु praḍīnāsu