Singular | Dual | Plural | |
Nominativo |
प्रडीना
praḍīnā |
प्रडीने
praḍīne |
प्रडीनाः
praḍīnāḥ |
Vocativo |
प्रडीने
praḍīne |
प्रडीने
praḍīne |
प्रडीनाः
praḍīnāḥ |
Acusativo |
प्रडीनाम्
praḍīnām |
प्रडीने
praḍīne |
प्रडीनाः
praḍīnāḥ |
Instrumental |
प्रडीनया
praḍīnayā |
प्रडीनाभ्याम्
praḍīnābhyām |
प्रडीनाभिः
praḍīnābhiḥ |
Dativo |
प्रडीनायै
praḍīnāyai |
प्रडीनाभ्याम्
praḍīnābhyām |
प्रडीनाभ्यः
praḍīnābhyaḥ |
Ablativo |
प्रडीनायाः
praḍīnāyāḥ |
प्रडीनाभ्याम्
praḍīnābhyām |
प्रडीनाभ्यः
praḍīnābhyaḥ |
Genitivo |
प्रडीनायाः
praḍīnāyāḥ |
प्रडीनयोः
praḍīnayoḥ |
प्रडीनानाम्
praḍīnānām |
Locativo |
प्रडीनायाम्
praḍīnāyām |
प्रडीनयोः
praḍīnayoḥ |
प्रडीनासु
praḍīnāsu |