Sanskrit tools

Sanskrit declension


Declension of प्रणख praṇakha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रणखः praṇakhaḥ
प्रणखौ praṇakhau
प्रणखाः praṇakhāḥ
Vocative प्रणख praṇakha
प्रणखौ praṇakhau
प्रणखाः praṇakhāḥ
Accusative प्रणखम् praṇakham
प्रणखौ praṇakhau
प्रणखान् praṇakhān
Instrumental प्रणखेन praṇakhena
प्रणखाभ्याम् praṇakhābhyām
प्रणखैः praṇakhaiḥ
Dative प्रणखाय praṇakhāya
प्रणखाभ्याम् praṇakhābhyām
प्रणखेभ्यः praṇakhebhyaḥ
Ablative प्रणखात् praṇakhāt
प्रणखाभ्याम् praṇakhābhyām
प्रणखेभ्यः praṇakhebhyaḥ
Genitive प्रणखस्य praṇakhasya
प्रणखयोः praṇakhayoḥ
प्रणखानाम् praṇakhānām
Locative प्रणखे praṇakhe
प्रणखयोः praṇakhayoḥ
प्रणखेषु praṇakheṣu