Singular | Dual | Plural | |
Nominativo |
प्रणखः
praṇakhaḥ |
प्रणखौ
praṇakhau |
प्रणखाः
praṇakhāḥ |
Vocativo |
प्रणख
praṇakha |
प्रणखौ
praṇakhau |
प्रणखाः
praṇakhāḥ |
Acusativo |
प्रणखम्
praṇakham |
प्रणखौ
praṇakhau |
प्रणखान्
praṇakhān |
Instrumental |
प्रणखेन
praṇakhena |
प्रणखाभ्याम्
praṇakhābhyām |
प्रणखैः
praṇakhaiḥ |
Dativo |
प्रणखाय
praṇakhāya |
प्रणखाभ्याम्
praṇakhābhyām |
प्रणखेभ्यः
praṇakhebhyaḥ |
Ablativo |
प्रणखात्
praṇakhāt |
प्रणखाभ्याम्
praṇakhābhyām |
प्रणखेभ्यः
praṇakhebhyaḥ |
Genitivo |
प्रणखस्य
praṇakhasya |
प्रणखयोः
praṇakhayoḥ |
प्रणखानाम्
praṇakhānām |
Locativo |
प्रणखे
praṇakhe |
प्रणखयोः
praṇakhayoḥ |
प्रणखेषु
praṇakheṣu |