| Singular | Dual | Plural |
Nominative |
प्रणदिता
praṇaditā
|
प्रणदिते
praṇadite
|
प्रणदिताः
praṇaditāḥ
|
Vocative |
प्रणदिते
praṇadite
|
प्रणदिते
praṇadite
|
प्रणदिताः
praṇaditāḥ
|
Accusative |
प्रणदिताम्
praṇaditām
|
प्रणदिते
praṇadite
|
प्रणदिताः
praṇaditāḥ
|
Instrumental |
प्रणदितया
praṇaditayā
|
प्रणदिताभ्याम्
praṇaditābhyām
|
प्रणदिताभिः
praṇaditābhiḥ
|
Dative |
प्रणदितायै
praṇaditāyai
|
प्रणदिताभ्याम्
praṇaditābhyām
|
प्रणदिताभ्यः
praṇaditābhyaḥ
|
Ablative |
प्रणदितायाः
praṇaditāyāḥ
|
प्रणदिताभ्याम्
praṇaditābhyām
|
प्रणदिताभ्यः
praṇaditābhyaḥ
|
Genitive |
प्रणदितायाः
praṇaditāyāḥ
|
प्रणदितयोः
praṇaditayoḥ
|
प्रणदितानाम्
praṇaditānām
|
Locative |
प्रणदितायाम्
praṇaditāyām
|
प्रणदितयोः
praṇaditayoḥ
|
प्रणदितासु
praṇaditāsu
|