Sanskrit tools

Sanskrit declension


Declension of प्रणदिता praṇaditā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रणदिता praṇaditā
प्रणदिते praṇadite
प्रणदिताः praṇaditāḥ
Vocative प्रणदिते praṇadite
प्रणदिते praṇadite
प्रणदिताः praṇaditāḥ
Accusative प्रणदिताम् praṇaditām
प्रणदिते praṇadite
प्रणदिताः praṇaditāḥ
Instrumental प्रणदितया praṇaditayā
प्रणदिताभ्याम् praṇaditābhyām
प्रणदिताभिः praṇaditābhiḥ
Dative प्रणदितायै praṇaditāyai
प्रणदिताभ्याम् praṇaditābhyām
प्रणदिताभ्यः praṇaditābhyaḥ
Ablative प्रणदितायाः praṇaditāyāḥ
प्रणदिताभ्याम् praṇaditābhyām
प्रणदिताभ्यः praṇaditābhyaḥ
Genitive प्रणदितायाः praṇaditāyāḥ
प्रणदितयोः praṇaditayoḥ
प्रणदितानाम् praṇaditānām
Locative प्रणदितायाम् praṇaditāyām
प्रणदितयोः praṇaditayoḥ
प्रणदितासु praṇaditāsu