Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्रणदिता praṇaditā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रणदिता praṇaditā
प्रणदिते praṇadite
प्रणदिताः praṇaditāḥ
Vocativo प्रणदिते praṇadite
प्रणदिते praṇadite
प्रणदिताः praṇaditāḥ
Acusativo प्रणदिताम् praṇaditām
प्रणदिते praṇadite
प्रणदिताः praṇaditāḥ
Instrumental प्रणदितया praṇaditayā
प्रणदिताभ्याम् praṇaditābhyām
प्रणदिताभिः praṇaditābhiḥ
Dativo प्रणदितायै praṇaditāyai
प्रणदिताभ्याम् praṇaditābhyām
प्रणदिताभ्यः praṇaditābhyaḥ
Ablativo प्रणदितायाः praṇaditāyāḥ
प्रणदिताभ्याम् praṇaditābhyām
प्रणदिताभ्यः praṇaditābhyaḥ
Genitivo प्रणदितायाः praṇaditāyāḥ
प्रणदितयोः praṇaditayoḥ
प्रणदितानाम् praṇaditānām
Locativo प्रणदितायाम् praṇaditāyām
प्रणदितयोः praṇaditayoḥ
प्रणदितासु praṇaditāsu