Sanskrit tools

Sanskrit declension


Declension of प्रणाद praṇāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रणादः praṇādaḥ
प्रणादौ praṇādau
प्रणादाः praṇādāḥ
Vocative प्रणाद praṇāda
प्रणादौ praṇādau
प्रणादाः praṇādāḥ
Accusative प्रणादम् praṇādam
प्रणादौ praṇādau
प्रणादान् praṇādān
Instrumental प्रणादेन praṇādena
प्रणादाभ्याम् praṇādābhyām
प्रणादैः praṇādaiḥ
Dative प्रणादाय praṇādāya
प्रणादाभ्याम् praṇādābhyām
प्रणादेभ्यः praṇādebhyaḥ
Ablative प्रणादात् praṇādāt
प्रणादाभ्याम् praṇādābhyām
प्रणादेभ्यः praṇādebhyaḥ
Genitive प्रणादस्य praṇādasya
प्रणादयोः praṇādayoḥ
प्रणादानाम् praṇādānām
Locative प्रणादे praṇāde
प्रणादयोः praṇādayoḥ
प्रणादेषु praṇādeṣu