Singular | Dual | Plural | |
Nominativo |
प्रणादः
praṇādaḥ |
प्रणादौ
praṇādau |
प्रणादाः
praṇādāḥ |
Vocativo |
प्रणाद
praṇāda |
प्रणादौ
praṇādau |
प्रणादाः
praṇādāḥ |
Acusativo |
प्रणादम्
praṇādam |
प्रणादौ
praṇādau |
प्रणादान्
praṇādān |
Instrumental |
प्रणादेन
praṇādena |
प्रणादाभ्याम्
praṇādābhyām |
प्रणादैः
praṇādaiḥ |
Dativo |
प्रणादाय
praṇādāya |
प्रणादाभ्याम्
praṇādābhyām |
प्रणादेभ्यः
praṇādebhyaḥ |
Ablativo |
प्रणादात्
praṇādāt |
प्रणादाभ्याम्
praṇādābhyām |
प्रणादेभ्यः
praṇādebhyaḥ |
Genitivo |
प्रणादस्य
praṇādasya |
प्रणादयोः
praṇādayoḥ |
प्रणादानाम्
praṇādānām |
Locativo |
प्रणादे
praṇāde |
प्रणादयोः
praṇādayoḥ |
प्रणादेषु
praṇādeṣu |