Sanskrit tools

Sanskrit declension


Declension of प्रणपात् praṇapāt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative प्रणपात् praṇapāt
प्रणपातौ praṇapātau
प्रणपातः praṇapātaḥ
Vocative प्रणपात् praṇapāt
प्रणपातौ praṇapātau
प्रणपातः praṇapātaḥ
Accusative प्रणपातम् praṇapātam
प्रणपातौ praṇapātau
प्रणपातः praṇapātaḥ
Instrumental प्रणपाता praṇapātā
प्रणपाद्भ्याम् praṇapādbhyām
प्रणपाद्भिः praṇapādbhiḥ
Dative प्रणपाते praṇapāte
प्रणपाद्भ्याम् praṇapādbhyām
प्रणपाद्भ्यः praṇapādbhyaḥ
Ablative प्रणपातः praṇapātaḥ
प्रणपाद्भ्याम् praṇapādbhyām
प्रणपाद्भ्यः praṇapādbhyaḥ
Genitive प्रणपातः praṇapātaḥ
प्रणपातोः praṇapātoḥ
प्रणपाताम् praṇapātām
Locative प्रणपाति praṇapāti
प्रणपातोः praṇapātoḥ
प्रणपात्सु praṇapātsu