Singular | Dual | Plural | |
Nominativo |
प्रणपात्
praṇapāt |
प्रणपातौ
praṇapātau |
प्रणपातः
praṇapātaḥ |
Vocativo |
प्रणपात्
praṇapāt |
प्रणपातौ
praṇapātau |
प्रणपातः
praṇapātaḥ |
Acusativo |
प्रणपातम्
praṇapātam |
प्रणपातौ
praṇapātau |
प्रणपातः
praṇapātaḥ |
Instrumental |
प्रणपाता
praṇapātā |
प्रणपाद्भ्याम्
praṇapādbhyām |
प्रणपाद्भिः
praṇapādbhiḥ |
Dativo |
प्रणपाते
praṇapāte |
प्रणपाद्भ्याम्
praṇapādbhyām |
प्रणपाद्भ्यः
praṇapādbhyaḥ |
Ablativo |
प्रणपातः
praṇapātaḥ |
प्रणपाद्भ्याम्
praṇapādbhyām |
प्रणपाद्भ्यः
praṇapādbhyaḥ |
Genitivo |
प्रणपातः
praṇapātaḥ |
प्रणपातोः
praṇapātoḥ |
प्रणपाताम्
praṇapātām |
Locativo |
प्रणपाति
praṇapāti |
प्रणपातोः
praṇapātoḥ |
प्रणपात्सु
praṇapātsu |