Sanskrit tools

Sanskrit declension


Declension of प्रणतकाय praṇatakāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रणतकायः praṇatakāyaḥ
प्रणतकायौ praṇatakāyau
प्रणतकायाः praṇatakāyāḥ
Vocative प्रणतकाय praṇatakāya
प्रणतकायौ praṇatakāyau
प्रणतकायाः praṇatakāyāḥ
Accusative प्रणतकायम् praṇatakāyam
प्रणतकायौ praṇatakāyau
प्रणतकायान् praṇatakāyān
Instrumental प्रणतकायेन praṇatakāyena
प्रणतकायाभ्याम् praṇatakāyābhyām
प्रणतकायैः praṇatakāyaiḥ
Dative प्रणतकायाय praṇatakāyāya
प्रणतकायाभ्याम् praṇatakāyābhyām
प्रणतकायेभ्यः praṇatakāyebhyaḥ
Ablative प्रणतकायात् praṇatakāyāt
प्रणतकायाभ्याम् praṇatakāyābhyām
प्रणतकायेभ्यः praṇatakāyebhyaḥ
Genitive प्रणतकायस्य praṇatakāyasya
प्रणतकाययोः praṇatakāyayoḥ
प्रणतकायानाम् praṇatakāyānām
Locative प्रणतकाये praṇatakāye
प्रणतकाययोः praṇatakāyayoḥ
प्रणतकायेषु praṇatakāyeṣu