Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्रणतकाय praṇatakāya, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रणतकायः praṇatakāyaḥ
प्रणतकायौ praṇatakāyau
प्रणतकायाः praṇatakāyāḥ
Vocativo प्रणतकाय praṇatakāya
प्रणतकायौ praṇatakāyau
प्रणतकायाः praṇatakāyāḥ
Acusativo प्रणतकायम् praṇatakāyam
प्रणतकायौ praṇatakāyau
प्रणतकायान् praṇatakāyān
Instrumental प्रणतकायेन praṇatakāyena
प्रणतकायाभ्याम् praṇatakāyābhyām
प्रणतकायैः praṇatakāyaiḥ
Dativo प्रणतकायाय praṇatakāyāya
प्रणतकायाभ्याम् praṇatakāyābhyām
प्रणतकायेभ्यः praṇatakāyebhyaḥ
Ablativo प्रणतकायात् praṇatakāyāt
प्रणतकायाभ्याम् praṇatakāyābhyām
प्रणतकायेभ्यः praṇatakāyebhyaḥ
Genitivo प्रणतकायस्य praṇatakāyasya
प्रणतकाययोः praṇatakāyayoḥ
प्रणतकायानाम् praṇatakāyānām
Locativo प्रणतकाये praṇatakāye
प्रणतकाययोः praṇatakāyayoḥ
प्रणतकायेषु praṇatakāyeṣu