Sanskrit tools

Sanskrit declension


Declension of प्रणतकाया praṇatakāyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रणतकाया praṇatakāyā
प्रणतकाये praṇatakāye
प्रणतकायाः praṇatakāyāḥ
Vocative प्रणतकाये praṇatakāye
प्रणतकाये praṇatakāye
प्रणतकायाः praṇatakāyāḥ
Accusative प्रणतकायाम् praṇatakāyām
प्रणतकाये praṇatakāye
प्रणतकायाः praṇatakāyāḥ
Instrumental प्रणतकायया praṇatakāyayā
प्रणतकायाभ्याम् praṇatakāyābhyām
प्रणतकायाभिः praṇatakāyābhiḥ
Dative प्रणतकायायै praṇatakāyāyai
प्रणतकायाभ्याम् praṇatakāyābhyām
प्रणतकायाभ्यः praṇatakāyābhyaḥ
Ablative प्रणतकायायाः praṇatakāyāyāḥ
प्रणतकायाभ्याम् praṇatakāyābhyām
प्रणतकायाभ्यः praṇatakāyābhyaḥ
Genitive प्रणतकायायाः praṇatakāyāyāḥ
प्रणतकाययोः praṇatakāyayoḥ
प्रणतकायानाम् praṇatakāyānām
Locative प्रणतकायायाम् praṇatakāyāyām
प्रणतकाययोः praṇatakāyayoḥ
प्रणतकायासु praṇatakāyāsu