| Singular | Dual | Plural |
Nominativo |
प्रणतकाया
praṇatakāyā
|
प्रणतकाये
praṇatakāye
|
प्रणतकायाः
praṇatakāyāḥ
|
Vocativo |
प्रणतकाये
praṇatakāye
|
प्रणतकाये
praṇatakāye
|
प्रणतकायाः
praṇatakāyāḥ
|
Acusativo |
प्रणतकायाम्
praṇatakāyām
|
प्रणतकाये
praṇatakāye
|
प्रणतकायाः
praṇatakāyāḥ
|
Instrumental |
प्रणतकायया
praṇatakāyayā
|
प्रणतकायाभ्याम्
praṇatakāyābhyām
|
प्रणतकायाभिः
praṇatakāyābhiḥ
|
Dativo |
प्रणतकायायै
praṇatakāyāyai
|
प्रणतकायाभ्याम्
praṇatakāyābhyām
|
प्रणतकायाभ्यः
praṇatakāyābhyaḥ
|
Ablativo |
प्रणतकायायाः
praṇatakāyāyāḥ
|
प्रणतकायाभ्याम्
praṇatakāyābhyām
|
प्रणतकायाभ्यः
praṇatakāyābhyaḥ
|
Genitivo |
प्रणतकायायाः
praṇatakāyāyāḥ
|
प्रणतकाययोः
praṇatakāyayoḥ
|
प्रणतकायानाम्
praṇatakāyānām
|
Locativo |
प्रणतकायायाम्
praṇatakāyāyām
|
प्रणतकाययोः
praṇatakāyayoḥ
|
प्रणतकायासु
praṇatakāyāsu
|